Fri, March 31, 2023

मंत्रपुष्पांजली
Published on : 2 September 2021, 4:29 am
ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्।
ते ह नाकं महिमान: सचं त । यत्र पूर्वे साध्या: संति देवा:।
ॐ राजाधिराजाया प्रसह्यसाहिने नमोवयं वैश्रवणाय कुर्महे।
स मे कामान् कामाकामाय मह्यं कामेश्वरो वैश्रवणो ददातु।
कुबेराय वैश्रवणा ।नम:।
ॐ स्वस्ति साम्राज्यं, भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठं।
राज्यं महाराज्यमाधिपत्यमयं समंतपर्या ईस्यात्।
सार्वभौम: सार्वायष आंतादापरार्धात।
पृथिव्यै समुद्रपर्यंताया एकराळिती।
तदप्य:षश्लोकोह्य भिगिती मरुत: परिवेष्टारो
मरुत्तस्यावसन् गृहे। अविक्षितस्य कामप्रेर्विश्वे
देवा: सभसद इति।
एकदन्ताय विघ्महे वक्रतुण्डाय धिमाहि।
तन्नो दंति: प्रचोदयात्।