मंत्रपुष्पांजली | Sakal
sakal

बोलून बातमी शोधा

मंत्रपुष्पांजली

मंत्रपुष्पांजली

ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्‌। 
ते ह नाकं महिमान: सचं त । यत्र पूर्वे साध्या: संति देवा:। 
ॐ राजाधिराजाया प्रसह्यसाहिने नमोवयं वैश्रवणाय कुर्महे। 
स मे कामान्‌ कामाकामाय मह्यं कामेश्वरो वैश्रवणो ददातु। 
कुबेराय वैश्रवणा ।नम:। 

ॐ स्वस्ति साम्राज्यं, भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठं। 
राज्यं महाराज्यमाधिपत्यमयं समंतपर्या ईस्यात्‌। 
सार्वभौम: सार्वायष आंतादापरार्धात। 
पृथिव्यै समुद्रपर्यंताया एकराळिती। 
तदप्य:षश्‍लोकोह्य भिगिती मरुत: परिवेष्टारो 
मरुत्तस्यावसन्‌ गृहे। अविक्षितस्य कामप्रेर्विश्वे 
देवा: सभसद इति। 
एकदन्ताय विघ्महे वक्रतुण्डाय धिमाहि। 
तन्नो दंति: प्रचोदयात्‌।